हिंदू संस्कृति - भाग - 1

27 Part

42 times read

0 Liked

पहला अध्याय पहला अध्याय लम्बोदरं परमसुन्दमेकदन्तं रक्ताम्बरं त्रिनयनं परमं पवित्रम् उद्याद्दिवाकरनिभोज्ज्वलकान्तिकान्तं विघ्रेश्वरं सकलविघ्रहरं नमामि ॥ स्त्रुक् तुण्ड सामस्वरधीरनाद प्राग्वंशकायाखिलसत्रसन्धे । पूर्तेष्टधर्मश्रवणोऽसि देव सनातनात्मन्भगवन्प्रसीद ॥ वास्तुपुरुषका प्रादुर्भाव और वास्तुशास्त्रके उपदेष्टा भगवान् शङ्करने ...

Chapter

×